Declension table of ?iṣumārga

Deva

MasculineSingularDualPlural
Nominativeiṣumārgaḥ iṣumārgau iṣumārgāḥ
Vocativeiṣumārga iṣumārgau iṣumārgāḥ
Accusativeiṣumārgam iṣumārgau iṣumārgān
Instrumentaliṣumārgeṇa iṣumārgābhyām iṣumārgaiḥ iṣumārgebhiḥ
Dativeiṣumārgāya iṣumārgābhyām iṣumārgebhyaḥ
Ablativeiṣumārgāt iṣumārgābhyām iṣumārgebhyaḥ
Genitiveiṣumārgasya iṣumārgayoḥ iṣumārgāṇām
Locativeiṣumārge iṣumārgayoḥ iṣumārgeṣu

Compound iṣumārga -

Adverb -iṣumārgam -iṣumārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria