Declension table of ?iṣuka

Deva

NeuterSingularDualPlural
Nominativeiṣukam iṣuke iṣukāṇi
Vocativeiṣuka iṣuke iṣukāṇi
Accusativeiṣukam iṣuke iṣukāṇi
Instrumentaliṣukeṇa iṣukābhyām iṣukaiḥ
Dativeiṣukāya iṣukābhyām iṣukebhyaḥ
Ablativeiṣukāt iṣukābhyām iṣukebhyaḥ
Genitiveiṣukasya iṣukayoḥ iṣukāṇām
Locativeiṣuke iṣukayoḥ iṣukeṣu

Compound iṣuka -

Adverb -iṣukam -iṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria