Declension table of ?iṣuka

Deva

MasculineSingularDualPlural
Nominativeiṣukaḥ iṣukau iṣukāḥ
Vocativeiṣuka iṣukau iṣukāḥ
Accusativeiṣukam iṣukau iṣukān
Instrumentaliṣukeṇa iṣukābhyām iṣukaiḥ iṣukebhiḥ
Dativeiṣukāya iṣukābhyām iṣukebhyaḥ
Ablativeiṣukāt iṣukābhyām iṣukebhyaḥ
Genitiveiṣukasya iṣukayoḥ iṣukāṇām
Locativeiṣuke iṣukayoḥ iṣukeṣu

Compound iṣuka -

Adverb -iṣukam -iṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria