Declension table of ?iṣukṣepa

Deva

MasculineSingularDualPlural
Nominativeiṣukṣepaḥ iṣukṣepau iṣukṣepāḥ
Vocativeiṣukṣepa iṣukṣepau iṣukṣepāḥ
Accusativeiṣukṣepam iṣukṣepau iṣukṣepān
Instrumentaliṣukṣepeṇa iṣukṣepābhyām iṣukṣepaiḥ iṣukṣepebhiḥ
Dativeiṣukṣepāya iṣukṣepābhyām iṣukṣepebhyaḥ
Ablativeiṣukṣepāt iṣukṣepābhyām iṣukṣepebhyaḥ
Genitiveiṣukṣepasya iṣukṣepayoḥ iṣukṣepāṇām
Locativeiṣukṣepe iṣukṣepayoḥ iṣukṣepeṣu

Compound iṣukṣepa -

Adverb -iṣukṣepam -iṣukṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria