Declension table of ?iṣuhata

Deva

NeuterSingularDualPlural
Nominativeiṣuhatam iṣuhate iṣuhatāni
Vocativeiṣuhata iṣuhate iṣuhatāni
Accusativeiṣuhatam iṣuhate iṣuhatāni
Instrumentaliṣuhatena iṣuhatābhyām iṣuhataiḥ
Dativeiṣuhatāya iṣuhatābhyām iṣuhatebhyaḥ
Ablativeiṣuhatāt iṣuhatābhyām iṣuhatebhyaḥ
Genitiveiṣuhatasya iṣuhatayoḥ iṣuhatānām
Locativeiṣuhate iṣuhatayoḥ iṣuhateṣu

Compound iṣuhata -

Adverb -iṣuhatam -iṣuhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria