Declension table of ?iṣuhata

Deva

MasculineSingularDualPlural
Nominativeiṣuhataḥ iṣuhatau iṣuhatāḥ
Vocativeiṣuhata iṣuhatau iṣuhatāḥ
Accusativeiṣuhatam iṣuhatau iṣuhatān
Instrumentaliṣuhatena iṣuhatābhyām iṣuhataiḥ iṣuhatebhiḥ
Dativeiṣuhatāya iṣuhatābhyām iṣuhatebhyaḥ
Ablativeiṣuhatāt iṣuhatābhyām iṣuhatebhyaḥ
Genitiveiṣuhatasya iṣuhatayoḥ iṣuhatānām
Locativeiṣuhate iṣuhatayoḥ iṣuhateṣu

Compound iṣuhata -

Adverb -iṣuhatam -iṣuhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria