Declension table of ?iṣuhastā

Deva

FeminineSingularDualPlural
Nominativeiṣuhastā iṣuhaste iṣuhastāḥ
Vocativeiṣuhaste iṣuhaste iṣuhastāḥ
Accusativeiṣuhastām iṣuhaste iṣuhastāḥ
Instrumentaliṣuhastayā iṣuhastābhyām iṣuhastābhiḥ
Dativeiṣuhastāyai iṣuhastābhyām iṣuhastābhyaḥ
Ablativeiṣuhastāyāḥ iṣuhastābhyām iṣuhastābhyaḥ
Genitiveiṣuhastāyāḥ iṣuhastayoḥ iṣuhastānām
Locativeiṣuhastāyām iṣuhastayoḥ iṣuhastāsu

Adverb -iṣuhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria