Declension table of ?iṣuhasta

Deva

MasculineSingularDualPlural
Nominativeiṣuhastaḥ iṣuhastau iṣuhastāḥ
Vocativeiṣuhasta iṣuhastau iṣuhastāḥ
Accusativeiṣuhastam iṣuhastau iṣuhastān
Instrumentaliṣuhastena iṣuhastābhyām iṣuhastaiḥ iṣuhastebhiḥ
Dativeiṣuhastāya iṣuhastābhyām iṣuhastebhyaḥ
Ablativeiṣuhastāt iṣuhastābhyām iṣuhastebhyaḥ
Genitiveiṣuhastasya iṣuhastayoḥ iṣuhastānām
Locativeiṣuhaste iṣuhastayoḥ iṣuhasteṣu

Compound iṣuhasta -

Adverb -iṣuhastam -iṣuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria