Declension table of ?iṣudhanvin

Deva

MasculineSingularDualPlural
Nominativeiṣudhanvī iṣudhanvinau iṣudhanvinaḥ
Vocativeiṣudhanvin iṣudhanvinau iṣudhanvinaḥ
Accusativeiṣudhanvinam iṣudhanvinau iṣudhanvinaḥ
Instrumentaliṣudhanvinā iṣudhanvibhyām iṣudhanvibhiḥ
Dativeiṣudhanvine iṣudhanvibhyām iṣudhanvibhyaḥ
Ablativeiṣudhanvinaḥ iṣudhanvibhyām iṣudhanvibhyaḥ
Genitiveiṣudhanvinaḥ iṣudhanvinoḥ iṣudhanvinām
Locativeiṣudhanvini iṣudhanvinoḥ iṣudhanviṣu

Compound iṣudhanvi -

Adverb -iṣudhanvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria