Declension table of ?iṣudhanva

Deva

NeuterSingularDualPlural
Nominativeiṣudhanvam iṣudhanve iṣudhanvāni
Vocativeiṣudhanva iṣudhanve iṣudhanvāni
Accusativeiṣudhanvam iṣudhanve iṣudhanvāni
Instrumentaliṣudhanvena iṣudhanvābhyām iṣudhanvaiḥ
Dativeiṣudhanvāya iṣudhanvābhyām iṣudhanvebhyaḥ
Ablativeiṣudhanvāt iṣudhanvābhyām iṣudhanvebhyaḥ
Genitiveiṣudhanvasya iṣudhanvayoḥ iṣudhanvānām
Locativeiṣudhanve iṣudhanvayoḥ iṣudhanveṣu

Compound iṣudhanva -

Adverb -iṣudhanvam -iṣudhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria