Declension table of ?iṣubhṛt

Deva

NeuterSingularDualPlural
Nominativeiṣubhṛt iṣubhṛtī iṣubhṛnti
Vocativeiṣubhṛt iṣubhṛtī iṣubhṛnti
Accusativeiṣubhṛt iṣubhṛtī iṣubhṛnti
Instrumentaliṣubhṛtā iṣubhṛdbhyām iṣubhṛdbhiḥ
Dativeiṣubhṛte iṣubhṛdbhyām iṣubhṛdbhyaḥ
Ablativeiṣubhṛtaḥ iṣubhṛdbhyām iṣubhṛdbhyaḥ
Genitiveiṣubhṛtaḥ iṣubhṛtoḥ iṣubhṛtām
Locativeiṣubhṛti iṣubhṛtoḥ iṣubhṛtsu

Compound iṣubhṛt -

Adverb -iṣubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria