Declension table of ?iṣubhṛt

Deva

MasculineSingularDualPlural
Nominativeiṣubhṛt iṣubhṛtau iṣubhṛtaḥ
Vocativeiṣubhṛt iṣubhṛtau iṣubhṛtaḥ
Accusativeiṣubhṛtam iṣubhṛtau iṣubhṛtaḥ
Instrumentaliṣubhṛtā iṣubhṛdbhyām iṣubhṛdbhiḥ
Dativeiṣubhṛte iṣubhṛdbhyām iṣubhṛdbhyaḥ
Ablativeiṣubhṛtaḥ iṣubhṛdbhyām iṣubhṛdbhyaḥ
Genitiveiṣubhṛtaḥ iṣubhṛtoḥ iṣubhṛtām
Locativeiṣubhṛti iṣubhṛtoḥ iṣubhṛtsu

Compound iṣubhṛt -

Adverb -iṣubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria