Declension table of ?iṣubalā

Deva

FeminineSingularDualPlural
Nominativeiṣubalā iṣubale iṣubalāḥ
Vocativeiṣubale iṣubale iṣubalāḥ
Accusativeiṣubalām iṣubale iṣubalāḥ
Instrumentaliṣubalayā iṣubalābhyām iṣubalābhiḥ
Dativeiṣubalāyai iṣubalābhyām iṣubalābhyaḥ
Ablativeiṣubalāyāḥ iṣubalābhyām iṣubalābhyaḥ
Genitiveiṣubalāyāḥ iṣubalayoḥ iṣubalānām
Locativeiṣubalāyām iṣubalayoḥ iṣubalāsu

Adverb -iṣubalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria