Declension table of ?iṣubala

Deva

NeuterSingularDualPlural
Nominativeiṣubalam iṣubale iṣubalāni
Vocativeiṣubala iṣubale iṣubalāni
Accusativeiṣubalam iṣubale iṣubalāni
Instrumentaliṣubalena iṣubalābhyām iṣubalaiḥ
Dativeiṣubalāya iṣubalābhyām iṣubalebhyaḥ
Ablativeiṣubalāt iṣubalābhyām iṣubalebhyaḥ
Genitiveiṣubalasya iṣubalayoḥ iṣubalānām
Locativeiṣubale iṣubalayoḥ iṣubaleṣu

Compound iṣubala -

Adverb -iṣubalam -iṣubalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria