Declension table of ?iṣovṛdhīya

Deva

NeuterSingularDualPlural
Nominativeiṣovṛdhīyam iṣovṛdhīye iṣovṛdhīyāni
Vocativeiṣovṛdhīya iṣovṛdhīye iṣovṛdhīyāni
Accusativeiṣovṛdhīyam iṣovṛdhīye iṣovṛdhīyāni
Instrumentaliṣovṛdhīyena iṣovṛdhīyābhyām iṣovṛdhīyaiḥ
Dativeiṣovṛdhīyāya iṣovṛdhīyābhyām iṣovṛdhīyebhyaḥ
Ablativeiṣovṛdhīyāt iṣovṛdhīyābhyām iṣovṛdhīyebhyaḥ
Genitiveiṣovṛdhīyasya iṣovṛdhīyayoḥ iṣovṛdhīyānām
Locativeiṣovṛdhīye iṣovṛdhīyayoḥ iṣovṛdhīyeṣu

Compound iṣovṛdhīya -

Adverb -iṣovṛdhīyam -iṣovṛdhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria