Declension table of ?iṣmiṇī

Deva

FeminineSingularDualPlural
Nominativeiṣmiṇī iṣmiṇyau iṣmiṇyaḥ
Vocativeiṣmiṇi iṣmiṇyau iṣmiṇyaḥ
Accusativeiṣmiṇīm iṣmiṇyau iṣmiṇīḥ
Instrumentaliṣmiṇyā iṣmiṇībhyām iṣmiṇībhiḥ
Dativeiṣmiṇyai iṣmiṇībhyām iṣmiṇībhyaḥ
Ablativeiṣmiṇyāḥ iṣmiṇībhyām iṣmiṇībhyaḥ
Genitiveiṣmiṇyāḥ iṣmiṇyoḥ iṣmiṇīnām
Locativeiṣmiṇyām iṣmiṇyoḥ iṣmiṇīṣu

Compound iṣmiṇi - iṣmiṇī -

Adverb -iṣmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria