Declension table of ?iṣma

Deva

MasculineSingularDualPlural
Nominativeiṣmaḥ iṣmau iṣmāḥ
Vocativeiṣma iṣmau iṣmāḥ
Accusativeiṣmam iṣmau iṣmān
Instrumentaliṣmeṇa iṣmābhyām iṣmaiḥ iṣmebhiḥ
Dativeiṣmāya iṣmābhyām iṣmebhyaḥ
Ablativeiṣmāt iṣmābhyām iṣmebhyaḥ
Genitiveiṣmasya iṣmayoḥ iṣmāṇām
Locativeiṣme iṣmayoḥ iṣmeṣu

Compound iṣma -

Adverb -iṣmam -iṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria