Declension table of ?iṣkṛti

Deva

FeminineSingularDualPlural
Nominativeiṣkṛtiḥ iṣkṛtī iṣkṛtayaḥ
Vocativeiṣkṛte iṣkṛtī iṣkṛtayaḥ
Accusativeiṣkṛtim iṣkṛtī iṣkṛtīḥ
Instrumentaliṣkṛtyā iṣkṛtibhyām iṣkṛtibhiḥ
Dativeiṣkṛtyai iṣkṛtaye iṣkṛtibhyām iṣkṛtibhyaḥ
Ablativeiṣkṛtyāḥ iṣkṛteḥ iṣkṛtibhyām iṣkṛtibhyaḥ
Genitiveiṣkṛtyāḥ iṣkṛteḥ iṣkṛtyoḥ iṣkṛtīnām
Locativeiṣkṛtyām iṣkṛtau iṣkṛtyoḥ iṣkṛtiṣu

Compound iṣkṛti -

Adverb -iṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria