Declension table of ?iṣkṛtāhāva

Deva

NeuterSingularDualPlural
Nominativeiṣkṛtāhāvam iṣkṛtāhāve iṣkṛtāhāvāni
Vocativeiṣkṛtāhāva iṣkṛtāhāve iṣkṛtāhāvāni
Accusativeiṣkṛtāhāvam iṣkṛtāhāve iṣkṛtāhāvāni
Instrumentaliṣkṛtāhāvena iṣkṛtāhāvābhyām iṣkṛtāhāvaiḥ
Dativeiṣkṛtāhāvāya iṣkṛtāhāvābhyām iṣkṛtāhāvebhyaḥ
Ablativeiṣkṛtāhāvāt iṣkṛtāhāvābhyām iṣkṛtāhāvebhyaḥ
Genitiveiṣkṛtāhāvasya iṣkṛtāhāvayoḥ iṣkṛtāhāvānām
Locativeiṣkṛtāhāve iṣkṛtāhāvayoḥ iṣkṛtāhāveṣu

Compound iṣkṛtāhāva -

Adverb -iṣkṛtāhāvam -iṣkṛtāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria