Declension table of ?iṣkṛta

Deva

MasculineSingularDualPlural
Nominativeiṣkṛtaḥ iṣkṛtau iṣkṛtāḥ
Vocativeiṣkṛta iṣkṛtau iṣkṛtāḥ
Accusativeiṣkṛtam iṣkṛtau iṣkṛtān
Instrumentaliṣkṛtena iṣkṛtābhyām iṣkṛtaiḥ iṣkṛtebhiḥ
Dativeiṣkṛtāya iṣkṛtābhyām iṣkṛtebhyaḥ
Ablativeiṣkṛtāt iṣkṛtābhyām iṣkṛtebhyaḥ
Genitiveiṣkṛtasya iṣkṛtayoḥ iṣkṛtānām
Locativeiṣkṛte iṣkṛtayoḥ iṣkṛteṣu

Compound iṣkṛta -

Adverb -iṣkṛtam -iṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria