Declension table of ?iṣitasena

Deva

MasculineSingularDualPlural
Nominativeiṣitasenaḥ iṣitasenau iṣitasenāḥ
Vocativeiṣitasena iṣitasenau iṣitasenāḥ
Accusativeiṣitasenam iṣitasenau iṣitasenān
Instrumentaliṣitasenena iṣitasenābhyām iṣitasenaiḥ iṣitasenebhiḥ
Dativeiṣitasenāya iṣitasenābhyām iṣitasenebhyaḥ
Ablativeiṣitasenāt iṣitasenābhyām iṣitasenebhyaḥ
Genitiveiṣitasenasya iṣitasenayoḥ iṣitasenānām
Locativeiṣitasene iṣitasenayoḥ iṣitaseneṣu

Compound iṣitasena -

Adverb -iṣitasenam -iṣitasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria