Declension table of ?iṣikā

Deva

FeminineSingularDualPlural
Nominativeiṣikā iṣike iṣikāḥ
Vocativeiṣike iṣike iṣikāḥ
Accusativeiṣikām iṣike iṣikāḥ
Instrumentaliṣikayā iṣikābhyām iṣikābhiḥ
Dativeiṣikāyai iṣikābhyām iṣikābhyaḥ
Ablativeiṣikāyāḥ iṣikābhyām iṣikābhyaḥ
Genitiveiṣikāyāḥ iṣikayoḥ iṣikāṇām
Locativeiṣikāyām iṣikayoḥ iṣikāsu

Adverb -iṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria