Declension table of ?iṣīkatūla

Deva

NeuterSingularDualPlural
Nominativeiṣīkatūlam iṣīkatūle iṣīkatūlāni
Vocativeiṣīkatūla iṣīkatūle iṣīkatūlāni
Accusativeiṣīkatūlam iṣīkatūle iṣīkatūlāni
Instrumentaliṣīkatūlena iṣīkatūlābhyām iṣīkatūlaiḥ
Dativeiṣīkatūlāya iṣīkatūlābhyām iṣīkatūlebhyaḥ
Ablativeiṣīkatūlāt iṣīkatūlābhyām iṣīkatūlebhyaḥ
Genitiveiṣīkatūlasya iṣīkatūlayoḥ iṣīkatūlānām
Locativeiṣīkatūle iṣīkatūlayoḥ iṣīkatūleṣu

Compound iṣīkatūla -

Adverb -iṣīkatūlam -iṣīkatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria