Declension table of ?iṣīkāñji_ā

Deva

FeminineSingularDualPlural
Nominativeiṣīkāñji_ā iṣīkāñji_e iṣīkāñji_āḥ
Vocativeiṣīkāñji_e iṣīkāñji_e iṣīkāñji_āḥ
Accusativeiṣīkāñji_ām iṣīkāñji_e iṣīkāñji_āḥ
Instrumentaliṣīkāñji_ayā iṣīkāñji_ābhyām iṣīkāñji_ābhiḥ
Dativeiṣīkāñji_āyai iṣīkāñji_ābhyām iṣīkāñji_ābhyaḥ
Ablativeiṣīkāñji_āyāḥ iṣīkāñji_ābhyām iṣīkāñji_ābhyaḥ
Genitiveiṣīkāñji_āyāḥ iṣīkāñji_ayoḥ iṣīkāñji_ānām
Locativeiṣīkāñji_āyām iṣīkāñji_ayoḥ iṣīkāñji_āsu

Adverb -iṣīkāñji_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria