Declension table of ?iṣīkāñji

Deva

MasculineSingularDualPlural
Nominativeiṣīkāñjiḥ iṣīkāñjī iṣīkāñjayaḥ
Vocativeiṣīkāñje iṣīkāñjī iṣīkāñjayaḥ
Accusativeiṣīkāñjim iṣīkāñjī iṣīkāñjīn
Instrumentaliṣīkāñjinā iṣīkāñjibhyām iṣīkāñjibhiḥ
Dativeiṣīkāñjaye iṣīkāñjibhyām iṣīkāñjibhyaḥ
Ablativeiṣīkāñjeḥ iṣīkāñjibhyām iṣīkāñjibhyaḥ
Genitiveiṣīkāñjeḥ iṣīkāñjyoḥ iṣīkāñjīnām
Locativeiṣīkāñjau iṣīkāñjyoḥ iṣīkāñjiṣu

Compound iṣīkāñji -

Adverb -iṣīkāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria