Declension table of ?iṣīkātūla

Deva

NeuterSingularDualPlural
Nominativeiṣīkātūlam iṣīkātūle iṣīkātūlāni
Vocativeiṣīkātūla iṣīkātūle iṣīkātūlāni
Accusativeiṣīkātūlam iṣīkātūle iṣīkātūlāni
Instrumentaliṣīkātūlena iṣīkātūlābhyām iṣīkātūlaiḥ
Dativeiṣīkātūlāya iṣīkātūlābhyām iṣīkātūlebhyaḥ
Ablativeiṣīkātūlāt iṣīkātūlābhyām iṣīkātūlebhyaḥ
Genitiveiṣīkātūlasya iṣīkātūlayoḥ iṣīkātūlānām
Locativeiṣīkātūle iṣīkātūlayoḥ iṣīkātūleṣu

Compound iṣīkātūla -

Adverb -iṣīkātūlam -iṣīkātūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria