Declension table of ?iṣi

Deva

FeminineSingularDualPlural
Nominativeiṣiḥ iṣī iṣayaḥ
Vocativeiṣe iṣī iṣayaḥ
Accusativeiṣim iṣī iṣīḥ
Instrumentaliṣyā iṣibhyām iṣibhiḥ
Dativeiṣyai iṣaye iṣibhyām iṣibhyaḥ
Ablativeiṣyāḥ iṣeḥ iṣibhyām iṣibhyaḥ
Genitiveiṣyāḥ iṣeḥ iṣyoḥ iṣīṇām
Locativeiṣyām iṣau iṣyoḥ iṣiṣu

Compound iṣi -

Adverb -iṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria