Declension table of ?iṣetvakā

Deva

FeminineSingularDualPlural
Nominativeiṣetvakā iṣetvake iṣetvakāḥ
Vocativeiṣetvake iṣetvake iṣetvakāḥ
Accusativeiṣetvakām iṣetvake iṣetvakāḥ
Instrumentaliṣetvakayā iṣetvakābhyām iṣetvakābhiḥ
Dativeiṣetvakāyai iṣetvakābhyām iṣetvakābhyaḥ
Ablativeiṣetvakāyāḥ iṣetvakābhyām iṣetvakābhyaḥ
Genitiveiṣetvakāyāḥ iṣetvakayoḥ iṣetvakānām
Locativeiṣetvakāyām iṣetvakayoḥ iṣetvakāsu

Adverb -iṣetvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria