Declension table of ?iṣetvaka

Deva

NeuterSingularDualPlural
Nominativeiṣetvakam iṣetvake iṣetvakāni
Vocativeiṣetvaka iṣetvake iṣetvakāni
Accusativeiṣetvakam iṣetvake iṣetvakāni
Instrumentaliṣetvakena iṣetvakābhyām iṣetvakaiḥ
Dativeiṣetvakāya iṣetvakābhyām iṣetvakebhyaḥ
Ablativeiṣetvakāt iṣetvakābhyām iṣetvakebhyaḥ
Genitiveiṣetvakasya iṣetvakayoḥ iṣetvakānām
Locativeiṣetvake iṣetvakayoḥ iṣetvakeṣu

Compound iṣetvaka -

Adverb -iṣetvakam -iṣetvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria