Declension table of ?iṣetvaka

Deva

MasculineSingularDualPlural
Nominativeiṣetvakaḥ iṣetvakau iṣetvakāḥ
Vocativeiṣetvaka iṣetvakau iṣetvakāḥ
Accusativeiṣetvakam iṣetvakau iṣetvakān
Instrumentaliṣetvakena iṣetvakābhyām iṣetvakaiḥ iṣetvakebhiḥ
Dativeiṣetvakāya iṣetvakābhyām iṣetvakebhyaḥ
Ablativeiṣetvakāt iṣetvakābhyām iṣetvakebhyaḥ
Genitiveiṣetvakasya iṣetvakayoḥ iṣetvakānām
Locativeiṣetvake iṣetvakayoḥ iṣetvakeṣu

Compound iṣetvaka -

Adverb -iṣetvakam -iṣetvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria