Declension table of ?iṣayu

Deva

NeuterSingularDualPlural
Nominativeiṣayu iṣayuṇī iṣayūṇi
Vocativeiṣayu iṣayuṇī iṣayūṇi
Accusativeiṣayu iṣayuṇī iṣayūṇi
Instrumentaliṣayuṇā iṣayubhyām iṣayubhiḥ
Dativeiṣayuṇe iṣayubhyām iṣayubhyaḥ
Ablativeiṣayuṇaḥ iṣayubhyām iṣayubhyaḥ
Genitiveiṣayuṇaḥ iṣayuṇoḥ iṣayūṇām
Locativeiṣayuṇi iṣayuṇoḥ iṣayuṣu

Compound iṣayu -

Adverb -iṣayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria