Declension table of ?iṣayu

Deva

MasculineSingularDualPlural
Nominativeiṣayuḥ iṣayū iṣayavaḥ
Vocativeiṣayo iṣayū iṣayavaḥ
Accusativeiṣayum iṣayū iṣayūn
Instrumentaliṣayuṇā iṣayubhyām iṣayubhiḥ
Dativeiṣayave iṣayubhyām iṣayubhyaḥ
Ablativeiṣayoḥ iṣayubhyām iṣayubhyaḥ
Genitiveiṣayoḥ iṣayvoḥ iṣayūṇām
Locativeiṣayau iṣayvoḥ iṣayuṣu

Compound iṣayu -

Adverb -iṣayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria