Declension table of ?iṣavya

Deva

MasculineSingularDualPlural
Nominativeiṣavyaḥ iṣavyau iṣavyāḥ
Vocativeiṣavya iṣavyau iṣavyāḥ
Accusativeiṣavyam iṣavyau iṣavyān
Instrumentaliṣavyeṇa iṣavyābhyām iṣavyaiḥ iṣavyebhiḥ
Dativeiṣavyāya iṣavyābhyām iṣavyebhyaḥ
Ablativeiṣavyāt iṣavyābhyām iṣavyebhyaḥ
Genitiveiṣavyasya iṣavyayoḥ iṣavyāṇām
Locativeiṣavye iṣavyayoḥ iṣavyeṣu

Compound iṣavya -

Adverb -iṣavyam -iṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria