Declension table of ?iṣavat

Deva

MasculineSingularDualPlural
Nominativeiṣavān iṣavantau iṣavantaḥ
Vocativeiṣavan iṣavantau iṣavantaḥ
Accusativeiṣavantam iṣavantau iṣavataḥ
Instrumentaliṣavatā iṣavadbhyām iṣavadbhiḥ
Dativeiṣavate iṣavadbhyām iṣavadbhyaḥ
Ablativeiṣavataḥ iṣavadbhyām iṣavadbhyaḥ
Genitiveiṣavataḥ iṣavatoḥ iṣavatām
Locativeiṣavati iṣavatoḥ iṣavatsu

Compound iṣavat -

Adverb -iṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria