Declension table of iṣa

Deva

NeuterSingularDualPlural
Nominativeiṣam iṣe iṣāṇi
Vocativeiṣa iṣe iṣāṇi
Accusativeiṣam iṣe iṣāṇi
Instrumentaliṣeṇa iṣābhyām iṣaiḥ
Dativeiṣāya iṣābhyām iṣebhyaḥ
Ablativeiṣāt iṣābhyām iṣebhyaḥ
Genitiveiṣasya iṣayoḥ iṣāṇām
Locativeiṣe iṣayoḥ iṣeṣu

Compound iṣa -

Adverb -iṣam -iṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria