Declension table of ?iṣṭu

Deva

FeminineSingularDualPlural
Nominativeiṣṭuḥ iṣṭū iṣṭavaḥ
Vocativeiṣṭo iṣṭū iṣṭavaḥ
Accusativeiṣṭum iṣṭū iṣṭūḥ
Instrumentaliṣṭvā iṣṭubhyām iṣṭubhiḥ
Dativeiṣṭvai iṣṭave iṣṭubhyām iṣṭubhyaḥ
Ablativeiṣṭvāḥ iṣṭoḥ iṣṭubhyām iṣṭubhyaḥ
Genitiveiṣṭvāḥ iṣṭoḥ iṣṭvoḥ iṣṭūnām
Locativeiṣṭvām iṣṭau iṣṭvoḥ iṣṭuṣu

Compound iṣṭu -

Adverb -iṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria