Declension table of ?iṣṭiśrāddha

Deva

NeuterSingularDualPlural
Nominativeiṣṭiśrāddham iṣṭiśrāddhe iṣṭiśrāddhāni
Vocativeiṣṭiśrāddha iṣṭiśrāddhe iṣṭiśrāddhāni
Accusativeiṣṭiśrāddham iṣṭiśrāddhe iṣṭiśrāddhāni
Instrumentaliṣṭiśrāddhena iṣṭiśrāddhābhyām iṣṭiśrāddhaiḥ
Dativeiṣṭiśrāddhāya iṣṭiśrāddhābhyām iṣṭiśrāddhebhyaḥ
Ablativeiṣṭiśrāddhāt iṣṭiśrāddhābhyām iṣṭiśrāddhebhyaḥ
Genitiveiṣṭiśrāddhasya iṣṭiśrāddhayoḥ iṣṭiśrāddhānām
Locativeiṣṭiśrāddhe iṣṭiśrāddhayoḥ iṣṭiśrāddheṣu

Compound iṣṭiśrāddha -

Adverb -iṣṭiśrāddham -iṣṭiśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria