Declension table of ?iṣṭiyājukā

Deva

FeminineSingularDualPlural
Nominativeiṣṭiyājukā iṣṭiyājuke iṣṭiyājukāḥ
Vocativeiṣṭiyājuke iṣṭiyājuke iṣṭiyājukāḥ
Accusativeiṣṭiyājukām iṣṭiyājuke iṣṭiyājukāḥ
Instrumentaliṣṭiyājukayā iṣṭiyājukābhyām iṣṭiyājukābhiḥ
Dativeiṣṭiyājukāyai iṣṭiyājukābhyām iṣṭiyājukābhyaḥ
Ablativeiṣṭiyājukāyāḥ iṣṭiyājukābhyām iṣṭiyājukābhyaḥ
Genitiveiṣṭiyājukāyāḥ iṣṭiyājukayoḥ iṣṭiyājukānām
Locativeiṣṭiyājukāyām iṣṭiyājukayoḥ iṣṭiyājukāsu

Adverb -iṣṭiyājukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria