Declension table of ?iṣṭitva

Deva

NeuterSingularDualPlural
Nominativeiṣṭitvam iṣṭitve iṣṭitvāni
Vocativeiṣṭitva iṣṭitve iṣṭitvāni
Accusativeiṣṭitvam iṣṭitve iṣṭitvāni
Instrumentaliṣṭitvena iṣṭitvābhyām iṣṭitvaiḥ
Dativeiṣṭitvāya iṣṭitvābhyām iṣṭitvebhyaḥ
Ablativeiṣṭitvāt iṣṭitvābhyām iṣṭitvebhyaḥ
Genitiveiṣṭitvasya iṣṭitvayoḥ iṣṭitvānām
Locativeiṣṭitve iṣṭitvayoḥ iṣṭitveṣu

Compound iṣṭitva -

Adverb -iṣṭitvam -iṣṭitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria