Declension table of ?iṣṭipaca

Deva

MasculineSingularDualPlural
Nominativeiṣṭipacaḥ iṣṭipacau iṣṭipacāḥ
Vocativeiṣṭipaca iṣṭipacau iṣṭipacāḥ
Accusativeiṣṭipacam iṣṭipacau iṣṭipacān
Instrumentaliṣṭipacena iṣṭipacābhyām iṣṭipacaiḥ iṣṭipacebhiḥ
Dativeiṣṭipacāya iṣṭipacābhyām iṣṭipacebhyaḥ
Ablativeiṣṭipacāt iṣṭipacābhyām iṣṭipacebhyaḥ
Genitiveiṣṭipacasya iṣṭipacayoḥ iṣṭipacānām
Locativeiṣṭipace iṣṭipacayoḥ iṣṭipaceṣu

Compound iṣṭipaca -

Adverb -iṣṭipacam -iṣṭipacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria