Declension table of ?iṣṭinī

Deva

FeminineSingularDualPlural
Nominativeiṣṭinī iṣṭinyau iṣṭinyaḥ
Vocativeiṣṭini iṣṭinyau iṣṭinyaḥ
Accusativeiṣṭinīm iṣṭinyau iṣṭinīḥ
Instrumentaliṣṭinyā iṣṭinībhyām iṣṭinībhiḥ
Dativeiṣṭinyai iṣṭinībhyām iṣṭinībhyaḥ
Ablativeiṣṭinyāḥ iṣṭinībhyām iṣṭinībhyaḥ
Genitiveiṣṭinyāḥ iṣṭinyoḥ iṣṭinīnām
Locativeiṣṭinyām iṣṭinyoḥ iṣṭinīṣu

Compound iṣṭini - iṣṭinī -

Adverb -iṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria