Declension table of ?iṣṭimayī

Deva

FeminineSingularDualPlural
Nominativeiṣṭimayī iṣṭimayyau iṣṭimayyaḥ
Vocativeiṣṭimayi iṣṭimayyau iṣṭimayyaḥ
Accusativeiṣṭimayīm iṣṭimayyau iṣṭimayīḥ
Instrumentaliṣṭimayyā iṣṭimayībhyām iṣṭimayībhiḥ
Dativeiṣṭimayyai iṣṭimayībhyām iṣṭimayībhyaḥ
Ablativeiṣṭimayyāḥ iṣṭimayībhyām iṣṭimayībhyaḥ
Genitiveiṣṭimayyāḥ iṣṭimayyoḥ iṣṭimayīnām
Locativeiṣṭimayyām iṣṭimayyoḥ iṣṭimayīṣu

Compound iṣṭimayi - iṣṭimayī -

Adverb -iṣṭimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria