Declension table of ?iṣṭimaya

Deva

NeuterSingularDualPlural
Nominativeiṣṭimayam iṣṭimaye iṣṭimayāni
Vocativeiṣṭimaya iṣṭimaye iṣṭimayāni
Accusativeiṣṭimayam iṣṭimaye iṣṭimayāni
Instrumentaliṣṭimayena iṣṭimayābhyām iṣṭimayaiḥ
Dativeiṣṭimayāya iṣṭimayābhyām iṣṭimayebhyaḥ
Ablativeiṣṭimayāt iṣṭimayābhyām iṣṭimayebhyaḥ
Genitiveiṣṭimayasya iṣṭimayayoḥ iṣṭimayānām
Locativeiṣṭimaye iṣṭimayayoḥ iṣṭimayeṣu

Compound iṣṭimaya -

Adverb -iṣṭimayam -iṣṭimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria