Declension table of ?iṣṭimaya

Deva

MasculineSingularDualPlural
Nominativeiṣṭimayaḥ iṣṭimayau iṣṭimayāḥ
Vocativeiṣṭimaya iṣṭimayau iṣṭimayāḥ
Accusativeiṣṭimayam iṣṭimayau iṣṭimayān
Instrumentaliṣṭimayena iṣṭimayābhyām iṣṭimayaiḥ iṣṭimayebhiḥ
Dativeiṣṭimayāya iṣṭimayābhyām iṣṭimayebhyaḥ
Ablativeiṣṭimayāt iṣṭimayābhyām iṣṭimayebhyaḥ
Genitiveiṣṭimayasya iṣṭimayayoḥ iṣṭimayānām
Locativeiṣṭimaye iṣṭimayayoḥ iṣṭimayeṣu

Compound iṣṭimaya -

Adverb -iṣṭimayam -iṣṭimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria