Declension table of ?iṣṭikālanirṇaya

Deva

MasculineSingularDualPlural
Nominativeiṣṭikālanirṇayaḥ iṣṭikālanirṇayau iṣṭikālanirṇayāḥ
Vocativeiṣṭikālanirṇaya iṣṭikālanirṇayau iṣṭikālanirṇayāḥ
Accusativeiṣṭikālanirṇayam iṣṭikālanirṇayau iṣṭikālanirṇayān
Instrumentaliṣṭikālanirṇayena iṣṭikālanirṇayābhyām iṣṭikālanirṇayaiḥ iṣṭikālanirṇayebhiḥ
Dativeiṣṭikālanirṇayāya iṣṭikālanirṇayābhyām iṣṭikālanirṇayebhyaḥ
Ablativeiṣṭikālanirṇayāt iṣṭikālanirṇayābhyām iṣṭikālanirṇayebhyaḥ
Genitiveiṣṭikālanirṇayasya iṣṭikālanirṇayayoḥ iṣṭikālanirṇayānām
Locativeiṣṭikālanirṇaye iṣṭikālanirṇayayoḥ iṣṭikālanirṇayeṣu

Compound iṣṭikālanirṇaya -

Adverb -iṣṭikālanirṇayam -iṣṭikālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria