Declension table of ?iṣṭikā

Deva

FeminineSingularDualPlural
Nominativeiṣṭikā iṣṭike iṣṭikāḥ
Vocativeiṣṭike iṣṭike iṣṭikāḥ
Accusativeiṣṭikām iṣṭike iṣṭikāḥ
Instrumentaliṣṭikayā iṣṭikābhyām iṣṭikābhiḥ
Dativeiṣṭikāyai iṣṭikābhyām iṣṭikābhyaḥ
Ablativeiṣṭikāyāḥ iṣṭikābhyām iṣṭikābhyaḥ
Genitiveiṣṭikāyāḥ iṣṭikayoḥ iṣṭikānām
Locativeiṣṭikāyām iṣṭikayoḥ iṣṭikāsu

Adverb -iṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria