Declension table of ?iṣṭīkṛta

Deva

NeuterSingularDualPlural
Nominativeiṣṭīkṛtam iṣṭīkṛte iṣṭīkṛtāni
Vocativeiṣṭīkṛta iṣṭīkṛte iṣṭīkṛtāni
Accusativeiṣṭīkṛtam iṣṭīkṛte iṣṭīkṛtāni
Instrumentaliṣṭīkṛtena iṣṭīkṛtābhyām iṣṭīkṛtaiḥ
Dativeiṣṭīkṛtāya iṣṭīkṛtābhyām iṣṭīkṛtebhyaḥ
Ablativeiṣṭīkṛtāt iṣṭīkṛtābhyām iṣṭīkṛtebhyaḥ
Genitiveiṣṭīkṛtasya iṣṭīkṛtayoḥ iṣṭīkṛtānām
Locativeiṣṭīkṛte iṣṭīkṛtayoḥ iṣṭīkṛteṣu

Compound iṣṭīkṛta -

Adverb -iṣṭīkṛtam -iṣṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria