Declension table of ?iṣṭayajus

Deva

MasculineSingularDualPlural
Nominativeiṣṭayajuḥ iṣṭayajuṣau iṣṭayajuṣaḥ
Vocativeiṣṭayajuḥ iṣṭayajuṣau iṣṭayajuṣaḥ
Accusativeiṣṭayajuṣam iṣṭayajuṣau iṣṭayajuṣaḥ
Instrumentaliṣṭayajuṣā iṣṭayajurbhyām iṣṭayajurbhiḥ
Dativeiṣṭayajuṣe iṣṭayajurbhyām iṣṭayajurbhyaḥ
Ablativeiṣṭayajuṣaḥ iṣṭayajurbhyām iṣṭayajurbhyaḥ
Genitiveiṣṭayajuṣaḥ iṣṭayajuṣoḥ iṣṭayajuṣām
Locativeiṣṭayajuṣi iṣṭayajuṣoḥ iṣṭayajuḥṣu

Compound iṣṭayajus -

Adverb -iṣṭayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria