Declension table of ?iṣṭayajuṣā

Deva

FeminineSingularDualPlural
Nominativeiṣṭayajuṣā iṣṭayajuṣe iṣṭayajuṣāḥ
Vocativeiṣṭayajuṣe iṣṭayajuṣe iṣṭayajuṣāḥ
Accusativeiṣṭayajuṣām iṣṭayajuṣe iṣṭayajuṣāḥ
Instrumentaliṣṭayajuṣayā iṣṭayajuṣābhyām iṣṭayajuṣābhiḥ
Dativeiṣṭayajuṣāyai iṣṭayajuṣābhyām iṣṭayajuṣābhyaḥ
Ablativeiṣṭayajuṣāyāḥ iṣṭayajuṣābhyām iṣṭayajuṣābhyaḥ
Genitiveiṣṭayajuṣāyāḥ iṣṭayajuṣayoḥ iṣṭayajuṣāṇām
Locativeiṣṭayajuṣāyām iṣṭayajuṣayoḥ iṣṭayajuṣāsu

Adverb -iṣṭayajuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria