Declension table of ?iṣṭayāmanā

Deva

FeminineSingularDualPlural
Nominativeiṣṭayāmanā iṣṭayāmane iṣṭayāmanāḥ
Vocativeiṣṭayāmane iṣṭayāmane iṣṭayāmanāḥ
Accusativeiṣṭayāmanām iṣṭayāmane iṣṭayāmanāḥ
Instrumentaliṣṭayāmanayā iṣṭayāmanābhyām iṣṭayāmanābhiḥ
Dativeiṣṭayāmanāyai iṣṭayāmanābhyām iṣṭayāmanābhyaḥ
Ablativeiṣṭayāmanāyāḥ iṣṭayāmanābhyām iṣṭayāmanābhyaḥ
Genitiveiṣṭayāmanāyāḥ iṣṭayāmanayoḥ iṣṭayāmanānām
Locativeiṣṭayāmanāyām iṣṭayāmanayoḥ iṣṭayāmanāsu

Adverb -iṣṭayāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria